ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 233.

    #[802]  Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ
uppādentoti attho.
    #[803]  Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa
anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ
passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti
kāraṇavasena 1- sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ.
Puññanti tathāpavattaṃ puññakammaṃ.
    #[804]  Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ  hoti, taṃ pākaṭaṃ
katvā dassento "natthi citte pasannamhī"ti gāthamāha. Taṃ suviññeyyameva.
    #[805-6]  Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu
hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho.
Tenāha bhagavā:-
            "na taṃ mātā pitā kayirā     aññe vāpi ca ñātakā
             sammāpaṇihitaṃ cittaṃ          seyyaso naṃ tato kare"ti. 2-
     Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ
paṭippassambhetvā tatova paṭinivattitvā attano abhiṇhaṃ pūjanīyaṭṭhānabhūte 3-
cuḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa
āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ
ārocesi, te tathā naṃ saṅgahaṃ āropesunti. 4-
                       Pītavimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 Ma. karaṇavasena  2 khu.dha. 25/43/24
@3 cha.Ma. attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte  4 ka. ārocesunti



The Pali Atthakatha in Roman Character Volume 30 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=30&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4904&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]