ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 236.

     [816]        Etādisaṃ puññaphalaṃ anappakaṃ
                  mahāvipākā mama ucchudakkhiṇā
                  devehi saddhiṃ paricārayāmahaṃ
                  modāmahaṃ kāmaguṇehi pañcahi.
     [817]        Etādisaṃ puññaphalaṃ anappakaṃ
                  mahājutikā mama ucchudakkhiṇā
                  devindaguttā tidasehi rakkhitā
                  sahassanettoriva nandane vane.
     [818]        Tuvañca bhante anukampakaṃ viduṃ
                  upecca vandiṃ kusalañca pucchisaṃ
                  tato te ucchussa adāsiṃ khaṇḍikaṃ
                  pasannacittā atulāya pītiyā"ti.
Sesaṃ vuttasadisamevāti.
                       Ucchuvimānavaṇṇanā niṭṭhitā.
                      --------------------
                     49.  11. Vandanavimānavaṇṇanā
     abhikkantena vaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū
aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthāssā pavāretvā senāsanaṃ
paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā



The Pali Atthakatha in Roman Character Volume 30 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=30&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4968&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4968&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]