ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 238.

     [824]   Tena me'tādiso vaṇṇo    tena me idha mijjhati
             uppajjanti ca me bhogā    ye keci manaso piyā.
                    Akkhāmi taṃ bhikkhu mahānubhāva
                    manussabhūtā yamakāsi puññaṃ
                    tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti
imāhi gāthāhi byākāsi.
    #[823]   Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ
pasādayinti "sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino"ti tesaṃ
guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā
ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi
imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha "tena me'tādiso
vaṇṇo"tiādi. Sesaṃ vuttanayameva.
                      Vandanavimānavaṇṇanā  niṭṭhitā.
                         ---------------
                    50. 12.  Rajjumālāvimānavaṇṇanā
     abhikkantena vaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa
dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā tasmiṃ



The Pali Atthakatha in Roman Character Volume 30 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=30&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5008&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5008&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]