ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 249.

"supaṭipanno bhagavato sāvakasaṃgho"tiādinā 1- tassa saṃghe ca saccābhisamayasaṅkhātena
mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā
buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya 2- orasaputtī.
     #[848] Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā
āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi.
Attānuvādabhayādīnaṃ apagatattā 3- akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ,
naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.
"madhumādavan"tipi paṭhanti, ādavaṃ yāvadivaṃ 4- yāvadeva davatthaṃ madhuraṃ pivāmīti attho.
     #[856]  Puññakkhettāna'mākarāti sadevakassa lokassa puññakkhettabhūtānaṃ
ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṃghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yatthāti yasmiṃ
puññakkhette. Sesaṃ vuttanayameva.
      Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ
kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Rajjumālāvimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        dvādasavatthupaṭimaṇḍitassa
               catutthassa mañjiṭṭhakavaggassa atthavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca itthivimānavaṇṇanā.
@Footnote: 1 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296, aṅ.navaka. 23/231/420 (syā)
@2 Ma. jātāya janitābhijātitāya  3 Sī.,i. dūrāpagatattā
@4 cha.Ma. yāvadavaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=30&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5242&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]