ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 25.

      Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena
dhammaṃ desesi, sā desanā saparivārāya tassā devatāya sātthikā ahosi.
Thero tato manussalokaṃ āgantvā sabbantaṃ pavattiṃ bhagavato ārocesi, bhagavā
taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ
āruḷhāti.
                     Paṭhamapīṭhavimānavaṇṇanā  niṭṭhitā.
                        ----------------
                       2.  Dutiyapīṭhavimānavaṇṇanā
       pīṭhante veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā
ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso:- sāvatthivāsinī kira ekā
itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa
āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā
devaloke nibbattāya veḷuriyamayaṃ  pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ:-
          [8]        "pīṭhante  veḷuriyamayaṃ  uḷāraṃ
                      manojavaṃ  gacchati  yenakāmaṃ
                      alaṅkate malyadhare suvatthe
                      obhāsasi vijjurivabbhakūṭaṃ.
          [9]  Kena te'tādiso vaṇṇo   kena te idha mijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā.



The Pali Atthakatha in Roman Character Volume 30 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=30&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=543&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=543&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]