ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 253.

Kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu,
te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ
asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.
     Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena
dhammaṃ desesi, desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosi. So devaputto bhagavantaṃ vanditvā tikkhattuṃ
padakkhiṇaṃ katvā bhikkhusaṃghassa ca añjaliṃ katvā saha parivārena devalokameva
gatoti.
                   Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.
                         ---------------
                      52. 2. Revatīvimānavaṇṇanā
     uṭṭhehi revate supāpadhammeti revatīvimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasiyaṃ saddhāsampannassa
kulassa putto nandiyo nāma upāsako ahosi saddhāsampanno dāyako dānapati
saṃghupaṭṭhāko. Athassa mātāpitaro sammukhagehato  mātuladhītaraṃ revatiṃ nāma kaññaṃ
ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na
icchi. Tassa mātā revatiṃ āha "amma tvaṃ imaṃ gehaṃ 1- āgantvā bhikkhusaṃghassa
nisīdanaṭṭhānaṃ haritena gomayena upalimpetvā āsanāni paññāpehi, ādhārake
ṭhapehi, bhikkhūnaṃ āgatakāle vanditvā pattaṃ gahetvā nisīdāpetvā dhamakarakena 2-
pānīyaṃ parissāvetvā bhuttakāle pattāni dhovāhi, evaṃ me puttassa ārādhikā
@Footnote: 1 Ma. sālaṃ  2 cha.Ma. dhamakaraṇena



The Pali Atthakatha in Roman Character Volume 30 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=30&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5329&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5329&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]