ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 264.

     Bhikkhū revatiyā yakkhehi gahetvā nītabhāvaṃ bhagavato ārocesuṃ. Taṃ sutvā
bhagavā ādito paṭṭhāya imaṃ vatthuṃ kathetvā upari vitthārena dhammaṃ desesi,
desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. 1- Kāmañcetaṃ revatīpaṭibaddhāya
kathāya yebhuyyabhāvato "revatīvimānan"ti voharīyati, yasmā pana revatī vimānadevatā
na hoti, nandiyassa pana devaputtassa vimānādisampattipaṭisaṃyuttañcetaṃ. Tasmā
purisavimānesveva saṅgahaṃ āropitanti daṭṭhabbaṃ.
                      Revatīvimānavaṇṇanā niṭṭhitā.
                       -------------------
                    53. 3. Chattamāṇavakavimānavaṇṇanā
     yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena kho pana samayena 2- setabyaṃ aññatarassa brāhmaṇassa
kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā
pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya
analasatāya ca nacireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe
nipphattiṃ patto. So ācariyaṃ abhivādetvā "mayā tumhākaṃ santike sippaṃ sikkhitaṃ,
kiṃ vo garudakkhiṇaṃ 3- demī"ti āha. Ācariyo "garudakkhiṇā nāma antevāsikassa
vibhavānurūpā, kahāpaṇasahassaṃ ānehī"ti āha. Chattamāṇavo ācariyaṃ abhivādetvā
setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ
pitu ārocetvā "detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī"ti āha.
Taṃ mātāpitaro "tāta ajja vikālo, sve gamissasī"ti vatvā kahāpaṇe nīharitvā
@Footnote: 1 ka. sampāpuṇiṃsu  2 cha.Ma. tena samayena  3 Sī. i. gurudakkhiṇaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=30&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5559&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]