ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 282.

Vuttaṃ. 1-
    #[910] Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ.
Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi
atthatā.
    #[911]  Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhā-
bhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha
pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne
saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.
    #[915]  Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibba-
sampatti mayā laddhā, tattha satuppādassa kārako, "kakkaṭakarasadānena ayaṃ tayā 2-
sampatti laddhā"ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti
jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā
etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ
tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha
"tena me'tādiso vaṇṇo"tiādi. Sesaṃ vuttanayameva.
                  Kakkaṭakarasadāyakavimānavaṇṇanā  niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati  2 i. mahā, Ma. mayā



The Pali Atthakatha in Roman Character Volume 30 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=30&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5953&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5953&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]