ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 285.

Vassasataṃ eko rattidivo, 1- tāya rattiyā tiṃsarattiko māso, tena māsena
dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ
gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti
vācāya abhigītaṃ, "āgacchantu ayyā, idamāsanaṃ paññattaṃ, idha nisīdathā"tiādinā,
"kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsukan"tiādinā paṭisanthāravasena
ca vācāya kathitamattaṃ. Manasā pavattitanti "ime ayyā pesalā brahmacārino
dhammacārino samathacārinotiādinā 2- cittena pavattitaṃ pasādamattaṃ, na pana mama
santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ
kathanamattena pasādanamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā
devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ
devanikāye devānaṃ valañjananiyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto
samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.
                    Dvārapālakavimānavaṇṇanā  niṭṭhitā.
                       -------------------
                    56. 6.  Paṭhamakaraṇīyavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti paṭhamakaraṇīyavimānaṃ. 3- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako
nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhātvā 4- āgacchanto bhagavantaṃ sāvatthiṃ
piṇḍāya pavisantaṃ 5- disvā upasaṅkamitvā vanditvā evamāha "bhante kena
nimantitā"ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha
@Footnote: 1 ka. rattindivo  2 cha.Ma. samathacārinoti pāṭho na dissati
@3 cha.Ma. karaṇīyavimānaṃ  4 cha.Ma. nhatvā  5 Sī. carantaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 285. http://84000.org/tipitaka/read/attha_page.php?book=30&page=285&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6014&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6014&pagebreak=1#p285


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]