ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 289.

     [942] Tena me'tādiso vaṇṇo      tena me idha mijjhati
           uppajjanti ca me bhogā      ye keci manaso piyā.
     [943]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūto yamakāsi puññaṃ
                     tenamhi evañjalitānubhāvo
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
                    Dutiyakaraṇīyavimānavaṇṇanā  niṭṭhitā.
                       ------------------
                     58. 8.  Paṭhamasūcivimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti.
Attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre
aṭṭhāsi. Taṃ disvā kammāro āha "kena bhante attho"ti. Cīvarakammaṃ kātabbaṃ
atthi, sūciyā atthoti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā
"punapi bhante sūciyā atthe sati mama ācikkheyyāthā"ti vatvā pañcapatiṭṭhitena
vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā
tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ
imāhi gāthāhi pucchi:-
     [944]           "uccamidaṃ maṇithūnaṃ vimānaṃ
                     samantato dvādasa yojāni



The Pali Atthakatha in Roman Character Volume 30 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=30&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6098&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6098&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]