ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 291.

                     Tenamhi evañjalitānubhāvo
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[949]  Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa
tādisameva phalaṃ na hoti, atha kho khettasampattiyā ca cittasampattiyā ca tato
vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃ
kiñcideva vijjamānaṃ dajjā dadeyya, tañceva tāvadeva seyyo, yassa kassaci
anavajjassa deyyadhammassa dānameva seyyo, kasmā? mayā hi sūci dinnā, sūcimeva
seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisaṃ sampatti laddhāti adhippāyo.
                    Paṭhamasūcivimānavaṇṇanā  1- niṭṭhitā.
                        -----------------
                      59. 9. Dutiyasūcivimānavaṇṇanā
     uccamidaṃ maṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako
hutvā veḷuvanaṃ gato tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ
disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.
     [952]           "uccamidaṃ maṇithūṇaṃ vimānaṃ
                     samantato   dvādasa yojanāni
                     kūṭāgārā sattasatā uḷārā
                     veḷuriyathambhā rucakatthatā subhā.
@Footnote: 1 cha.Ma. sūcivimānavaṇṇanā



The Pali Atthakatha in Roman Character Volume 30 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=30&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6139&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]