ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 293.

                       Tenamhi evañjalitānubhāvo
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
Taṃ sabbaṃ heṭṭhā vuttanayameva.
                     Dutiyasūcivimānavaṇṇanā  niṭṭhitā.
                       ------------------
                    60. 10.  Paṭhamanāgavimānavaṇṇanā
     susukkakhandhaṃ abhiruyha nāganti paṭhamanāgavimānaṃ. 1- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati  jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tattha addasa aññataraṃ
devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā
dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca
obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato
oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha
thero tassa sampattikittanamukhena katakammaṃ pucchi:-
     [961]           "susukkakhandhaṃ abhiruyha nāgaṃ
                      akācinaṃ dantiṃ baliṃ mahājavaṃ
                      abhiruyha gajaṃ pavaraṃ sukappitaṃ
                      idhāgamā vehāyasamantalikkhe.
@Footnote: 1 cha.Ma. nāgavimānaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=30&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6180&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6180&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]