ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 296.

Gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ
katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi
devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena
imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ "tattha
addasa aññataraṃ devaputtan"tiādi.
     Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato
ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Paṭhamanāgavimānavaṇṇanā 1- niṭṭhitā.
                        ----------------
                     61. 11. Dutiyanāgavimānavaṇṇanā
     mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho
pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ
attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho
suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā
bhikkhusaṃghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ
dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa
puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha
mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.
@Footnote: 1 cha.Ma. nāgavimāna...



The Pali Atthakatha in Roman Character Volume 30 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=30&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6241&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6241&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]