ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 298.

                      Pāṇātipātā virato ahosiṃ
                      loke adinnaṃ parivajjayissaṃ.
     [973]            Amajjapo no ca musā abhāṇiṃ 1-
                      sakena dārena ca tuṭṭho ahosiṃ
                      annañca pānañca pasannacitto
                      sakkacca dānaṃ vipulaṃ adāsiṃ.
     [974] Tena me'tādiso vaṇṇo      tena me idha mijjhati
           uppajjanti ca me bhogā      ye keci manaso piyā.
     [975]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūto yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvo
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
     Tattha apubbaṃ natthi. Sesaṃ heṭṭhā vuttanayameva.
                     Dutiyanāgavimānavaṇṇanā  niṭṭhitā.
                      --------------------
                     62. 12. Tatiyanāgavimānavaṇṇanā
     ko nu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā
@Footnote: 1  Sī.,i. abhāsiṃ



The Pali Atthakatha in Roman Character Volume 30 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=30&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6282&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6282&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]