ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 302.

Aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ
suviññeyyameva.
     Evaṃ so tena pucchitamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi
saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā
bhagavati ca bhikkhusaṃghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ
pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā satthu
taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ
aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi.
Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa
mataṭṭhāne vihāraṃ kārayiṃsūti.
                     Tatiyanāgavimānavaṇṇanā niṭṭhitā.
                         ---------------
                     63.  13. Cūḷarathavimānavaṇṇanā
     daḷhadhammā nisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherap-
pamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā
veneyyāpekkhāya 1- attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā
mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena
assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto
sujāto  nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā
@Footnote: 1 i. sāvakaveneyyāpekkhāya



The Pali Atthakatha in Roman Character Volume 30 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=30&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6365&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6365&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]