ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 331.

Vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ
gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ
āhuneyyabhāvaṃ gato. "dakkhiṇeyyānaṃ paramaggataṃ gato"ti vā pāṭho, tattha
paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha
"puññatthikānaṃ vipulapphalesinan"ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ
icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana "āhuneyyānaṃ
paramaggataṃ gato"ti paṭhanti, soyeva attho.
     Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ
pasannacittañca ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.
Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca
kathitaniyāmeneva ārocesi. Satthā matamthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                     Mahārathavimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                         cuddasavatthupaṭimaṇḍitassa
                pañcamassa mahārathavaggassa atthavaṇṇanā niṭṭhitā.
                      ---------------------



The Pali Atthakatha in Roman Character Volume 30 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=30&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=6988&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]