ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 333.

                   Annañca pānañca pasannacittā
                   sakkacca dānaṃ vipulaṃ adamha.
     [1052]  Tena me'tādiso vaṇṇo     tena me idha mijjhati
             uppajjanti ca me bhogā     ye keci manaso piyā.
     [1053]        Akkhāmi taṃ bhikkhu mahānubhāva
                   manussabhūto yamakāsi puññaṃ
                   tenamhi evañjalitānubhāvo
                   vaṇṇo ca me sabbadisā pabhāsatī"ti
attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.
                    Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā.
                      --------------------
                    66.  2. Dutiyaagāriyavimānavaṇṇanā
     yathā vanaṃ cittalatanti dutiyaagāriyavimānaṃ. Etthāpi aṭṭhuppatti anantara-
sadisāva.
     [1054]       "yathā vanaṃ cittalataṃ pabhāsati
                   uyyānaseṭṭhaṃ tidasānamuttamaṃ
                   tathūpamaṃ tuyhamidaṃ vimānaṃ
                   obhāsayaṃ tiṭṭhati antalikkhe.
     [1055]        Deviddhipattosi mahānubhāvo
                   manussabhūto kimakāsi puññaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 333. http://84000.org/tipitaka/read/attha_page.php?book=30&page=333&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7028&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7028&pagebreak=1#p333


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]