ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 334.

                   Kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi.
     [1056]  So devaputto attamano      moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi        yassa kammassidaṃ phalaṃ.
     [1057]       "ahañca bhariyā ca manussaloke
                   opānabhūtā gharamāvasimha
                   annañca pānañca pasannacittā
                   sakkacca dānaṃ vipulaṃ adamha.
     [1058]  Tena me'tādiso vaṇṇo .pe.
     [1059]  Vaṇṇo ca me sabbadisā pabhāsatī"ti
attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.
                    Dutiyaagāriyavimānavaṇṇanā niṭṭhitā.
                     ----------------------
                     67.  3. Phaladāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ
icchā uppajji. So ārāmapālaṃ āha "mayhaṃ kho bhaṇe ambaphalesu icchā
uppannā, tasmā ambāni me ānetvā dehī"ti. Deva natthi ambesu ambaphalaṃ,
apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā nacirasseva



The Pali Atthakatha in Roman Character Volume 30 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=30&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7048&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7048&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]