ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 338.

    #[1066]  Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā,
tasmā. Alameva yuttameva. Niccanti sabbakālaṃ dibbānīti devalokapariyāpannāni.
Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.
                     Phaladāyakavimānavaṇṇanā  niṭṭhitā.
                      --------------------
                  68. 4. Paṭhamaupassayadāyakavimānavaṇṇanā
     cando yathā vigatavalāhake nabheti paṭhamaupassayadāyakavimānaṃ. 1- Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu
gāmakāvāse vassaṃ vasitvā vutthavasso 2- pavāretvā bhagavantaṃ vandituṃ rājagahaṃ
gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto
aññataraṃ upāsakaṃ disvā pucchi "upāsaka imasmiṃ gāme atthi kiñci pabbajitānaṃ
vasanayoggaṭṭhānan"ti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā
therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ
pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā
mañce paccattharaṇāni paññāpetvā adāsi, svātanāya ca nimantetvā therassa
dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā
nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasa-
yojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi
paṭipucchi:-
@Footnote: 1 cha.Ma. upassayadāyakavimānaṃ  2 ka. vuṭṭhavasso



The Pali Atthakatha in Roman Character Volume 30 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=30&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7134&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7134&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]