ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 340.

                  69.  5. Dutiyaupassayadāyakavimānavaṇṇanā
     sūriyo yathā vigatavalāhake nabheti dutiyaupassayadāyakavimānaṃ. Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane. Tena samayena sambahulā bhikkhū
gāmakāvāse vassaṃ vasitvā bhagavantaṃ dassanāya rājagahaṃ uddissa gacchantā sāyaṃ
aññataraṃ gāmaṃ sampāpuṇiṃsu. Sesaṃ anantaravimānasadisameva.
     [1075]  Sūriyo yathā vigatavalāhake nabhe .pe.
     (yathā heṭṭhā purimavimānaṃ, tathā vitthāretabbaṃ.)
     [1079]  Vaṇṇo ca me sabbadisā pabhāsatīti.
     Tattha gāthāsupi apubbaṃ natthi.
                  Dutiyaupassayadāyakavimānavaṇṇanā  niṭṭhitā.
                       -------------------
                    70.  6. Bhikkhādāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno
aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharadvāre aṭṭhāsi. Tattha aññataro puriso
dhotahatthapādo "bhuñjissāmī"ti nisinno bhojanaṃ upanetvā pātiyā 1- pakkhitte
taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena "ekadesameva
dehī"ti vuttopi sabbameva ākiri, so bhikkhu anumodanaṃ vatvā pakkāmi. So
@Footnote: 1 i. bhājane



The Pali Atthakatha in Roman Character Volume 30 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=30&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7174&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]