ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 342.

Samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucarita-
kamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato taṃ pavattiṃ sammā-
sambuddhassa kathesi, satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                    Bhikkhādāyakavimānavaṇṇanā  niṭṭhitā.
                        -----------------
                     71.  7. Yavapālakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ
rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā "khettaṃ gantvā
bhuñjissāmī"ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ
khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā
yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami, yavapālako velaṃ oloketvā "kacci bhante
āhāro laddho"ti āha, thero tuṇhī ahosi. So aladdhabhāvaṃ 1- ñatvā "bhante
upakaṭṭhā velā, 2- piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ
kummāsaṃ paribhuñjathā"ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto
tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako
"sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā"ti cittaṃ pasādetvā aparabhāge
kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā
mahāmoggallānatthero imāhi gāthāhi paṭipucchi:-
@Footnote: 1 ka. abhuttabhāvaṃ  2 i. upakaṭṭhāya velāya, Ma. upakaṭṭhavelāyaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=30&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7214&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7214&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]