ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 344.

                       Tenamhi evañjalitānubhāvo
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
Tattha gāthāsupi apubbaṃ natthi.
                     Yavapālakavimānavaṇṇanā niṭṭhitā.
                       -------------------
                    72. 8.  Paṭhamakuṇḍalīvimānavaṇṇanā
     alaṅkato malyadharo suvatthoti paṭhamakuṇḍalīvimānaṃ. 1- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu
cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā
tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā
pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya
ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā
pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne
nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi:-
     [1094]       "alaṅkato malyadharo suvattho
                   sukuṇḍalī kappitakesamassu
                   āmuttahatthābharaṇo yasassī
                   dibbe vimānamhi yathāpi 2- candimā.
@Footnote: 1 cha.Ma. kuṇḍalīvimānaṃ  2 Sī.,i. yathāsi



The Pali Atthakatha in Roman Character Volume 30 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=30&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7256&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]