ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 346.

Yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesa-
massūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo.
    #[1098]  Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate,
adhigatavanteti attho. Sesaṃ vuttanayameva.
                    Paṭhamakuṇḍalīvimānavaṇṇanā  niṭṭhitā.
                        -----------------
                    73. 9.  Dutiyakuṇḍalīvimānavaṇṇanā
     alaṅkato malyadharo suvatthoti dutiyakuṇḍalīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā kāsīsu janapadacārikaṃ
carantātiādi sabbaṃ anantarasadisameva.
     [1101]     "alaṅkato malyadharo 1- suvattho 2-
                 sukuṇḍalī kappitakesamassu
                 āmuttahatthābharaṇo yasassī
                 dibbe vimānamhi yathāpi candimā.
     [1102]      Dibbā ca vīṇā pavadanti vagguṃ
                 aṭṭhaṭṭhakā sikkhitā sādhurūpā
                 dibbā ca kaññā tidasacarā uḷārā
                 naccanti gāyanti pamodayanti.
@Footnote: 1 i. malayadharī  2 Sī.,i. suvāso



The Pali Atthakatha in Roman Character Volume 30 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=30&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7296&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7296&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]