ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 347.

     [1103]      Deviddhipattosi mahānubhāvo .pe.
                 Vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi.
     [1104]  So devaputto attamano     moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1105]     "ahaṃ manussesu manussabhūto
                 disvāna samaṇe sādhurūpe
                 sampannavijjācaraṇe yasassī
                 bahussute sīlavante pasanne
                 annañca pānañca pasannacitto
                 sakkacca dānaṃ vipulaṃ adāsiṃ.
     [1106]  Tena me'tādiso vaṇṇo .pe.
                 Vaṇṇo ca me sabbadisā pabhāsatī"ti.
Gāthāsupi apubbaṃ natthi.
                     Dutiyakuṇḍalīvimānavaṇṇanā niṭṭhitā.
                      --------------------
                    74. 10. Uttaravimānavaṇṇanā 1-
     yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? bhagavati
parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ
@Footnote: 1 cha.Ma. uttara (pāyāsi) vimānavaṇṇanā



The Pali Atthakatha in Roman Character Volume 30 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=30&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7315&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7315&pagebreak=1#p347


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]