ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 350.

Abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. 1- Annañca
pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? sakkaccaṃ.
Kīdisaṃ? annañca pānañcāti yojetabbaṃ.
                      Uttaravimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
                chaṭṭhassa pāyāsikavaggassa atthavaṇṇanā niṭṭhitā.
                       -------------------
                          7.  Sunikkhittavagga
                     75. 1. Cittalatāvimānavaṇṇanā
     yathā vanaṃ cittalataṃ pabhāsatīti cittalatāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsako daliddo
appabhogo paresaṃ kammaṃ katvā jīvati. So saddho pasanno jiṇṇe vuḍḍhe mātāpitaro
posento "itthiyo nāma patikule ṭhitā issariyaṃ karonti, sassusasurānaṃ
manāpacāriniyo dullabhā"ti mātāpitūnaṃ cittadukkhaṃ pariharanto dārapariggahaṃ akatvā
sayameva ne upaṭṭhahati, sīlāni rakkhati, uposathaṃ upavasati, yathāvibhavaṃ dānāni deti.
So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Taṃ
āyasmā mahāmoggallāno heṭṭhā vuttanayena gantvā 2- katakammaṃ imāhi gāthāhi
paṭipucchi:-
@Footnote: 1 Sī.,i. saṃvibhāgamakāsiṃ  2 Ma. tena



The Pali Atthakatha in Roman Character Volume 30 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=30&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7375&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7375&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]