ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 353.

     [1124]  Tena me'tādiso vaṇṇo .pe.
                   Vaṇṇo ca me sabbadisā pabhāsatī"ti
gāthāhi byākāsi. Tattha gāthāsupi apubbaṃ natthi.
                      Nandanavimānavaṇṇanā  niṭṭhitā.
                        ----------------
                      77. 3. Maṇithūṇavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane
viharanti. Tesaṃ 1- gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti,
kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu
chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe
sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ 2- rakkhati. So aparabhāge kālaṃ katvā
tāvatiṃsesu dvādasayojanikā kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānat-
thero upasaṅkamitvā imāhi gāthāhi paṭipucchi:-
     [1126]        "uccamidaṃ maṇithūṇaṃ vimānaṃ
                    samantato dvādasa yojanāni
                    kūṭāgārā sattasatā uḷārā
                    veḷuriyathambhā rucakatthatā subhā.
     [1127]         Tatthacchasi pivasi khādasi ca
                    dibbā ca vīṇā pavadanti vagguṃ
@Footnote: 1 ka. tesaṃ samīpaṃ  2 Sī. sīlāni



The Pali Atthakatha in Roman Character Volume 30 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=30&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7437&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7437&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]