ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 355.

     [1133]  Tattha vivaneti araññe. Ārāmarukkhāni cāti ārāmabhūte rukkhe,
ārāmaṃ katvā tattha rukkhe ropesinti attho. Sesaṃ sabbaṃ vuttanayameva.
                      Maṇithūṇavimānavaṇṇanā niṭṭhitā.
                       -------------------
                      78. 4. Suvaṇṇavimānavaṇṇanā
     sovaṇṇamaye pabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? bhagavā
andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno
tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate 1- sabbākārasampannaṃ bhagavato
vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi,
sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane
nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicitta-
vedikāparikkhitataṃ vividhavipulālaṅkāropasobhitaṃ 2- suvibhattabhittitthambhasopānaṃ
ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno
devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi:-
     [1134]  "sovaṇṇamaye pabbatasmiṃ      vimānaṃ sabbatopabhaṃ
              hemajālapaṭicchannaṃ 3-      kiṅkiṇijālakappitaṃ.
     [1135]   Aṭṭhaṃsā sukatā thambhā      sabbe veḷūriyāmayā
              ekamekāya aṃsiyā        ratanā satta nimmitā.
     [1136]   Veḷuriyasuvaṇṇassa          phalikā rūpiyassa ca
              masāragallamuttāhi         lohitaṅgamaṇīhi ca.
@Footnote: 1 Sī.,i. muṇḍikapabbate  2 ka. vividhacuḷālaṅkāropa...  3 Sī. hemajālakapacchannaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=30&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7477&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7477&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]