ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 358.

    #[1143]  Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi
taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi
pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjā-
vasena, yathā kathaṃ? katavihārañca 1- vippasannena cetasā satthuno adāsiṃ pūjesiṃ
niyyādesiñcāti evamettha yojanā veditabbā.
    #[1144]  Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti
mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha "vasaṃ vattemī"ti.
    #[1145]  Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ deva-
loke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane
vane ramāmīti yojanā. Sesaṃ vuttanayameva.
     Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa deva-
puttassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                      Suvaṇṇavimānavaṇṇanā  niṭṭhitā.
                      --------------------
                       79. 5. Ambavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti ambavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato
hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye
@Footnote: 1 cha.Ma. vihārañca



The Pali Atthakatha in Roman Character Volume 30 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=30&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7537&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7537&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]