ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 362.

    #[1156]  Itīti evaṃ "ambo ca litto, samaṇo ca nhāpito, mayā ca
puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito"ti iminā
ākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ
phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.
    #[1157]  Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ
akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Sesaṃ vuttanayameva.
                      Ambavimānavaṇṇanā  niṭṭhitā.
                        -----------------
                      80. 6. Gopālavimānavaṇṇanā
     disvāna devaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya
pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ
gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno "ayaṃ idāneva kālaṃ
karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī"ti ca ñatvā
tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi.
Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi "kiṃ
nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyyan"ti.
Athassa etadahosi "māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate
kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī"ti taṃ
therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.



The Pali Atthakatha in Roman Character Volume 30 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=30&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7620&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7620&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]