ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 367.

Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā,
tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva
ca amhi devatā devattabhāvappattiyā devatā homīti attho.
    #[1169]  Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi.
Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva.
                     Gopālavimānavaṇṇanā  niṭṭhitā.
                       -------------------
                     81. 7. Kaṇṭhakavimānavaṇṇanā 1-
     puṇṇamāse yathā candoti kaṇṭhakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayeneva devacārikaṃ caramāno tāvatiṃsabhavanaṃ gato, tasmiṃ khaṇe kaṇṭhako 2- devaputto
sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā
deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagārava-
bahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā
sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero:-
     [1171]   "puṇṇamāse yathā cando      nakkhattaparivārito
               samantā anupariyāti         tārakādhipatī saSī.
     [1172]    Tathūpamaṃ idaṃ byamhaṃ          dibbaṃ devapuramhi ca
               atirocati vaṇṇena          udayantova raṃsimā.
@Footnote: 1 cha.Ma. kaṇḍakavimāna... evamuparipi  2 Sī.,i. kanthako



The Pali Atthakatha in Roman Character Volume 30 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=30&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=7725&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=7725&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]