ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 40.

    #[42] Tasmāti tena kāraṇena. Hisaddo nipātamattaṃ. Attakāmenāti
attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so
attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ,
     khīṇāsavānanti attho. Ayaṃ hettha attho:- yasmā arahataṃ āsanadānena ahaṃ
evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena
antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Sesaṃ
vuttasadisamevāti.
                      Kuñjaravimānavaṇṇanā niṭṭhitā.
                          ------------
                       6. Paṭhamanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti nāvāvimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ
viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā "bhagavantaṃ
passissāma, dhammañca suṇissāmā"ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ
paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā
kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti.
Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati.
Atha te bhikkhū taṃ disvā "yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ
sakkā"ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā
avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū
disvā "ime ayyā udakena atthikā pipāsitā"ti ñatvā garucittīkāraṃ
upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā



The Pali Atthakatha in Roman Character Volume 30 Page 40. http://84000.org/tipitaka/read/attha_page.php?book=30&page=40&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=861&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=861&pagebreak=1#p40


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]