ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 413.

Sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ "te tattha sabbevā"tiādi. Tattha
anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana
anumatoti? yakkhenāti pākaṭoyamattho.
    #[1279]  Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddha-
lābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ,
anantarāyenāti attho.
    #[1280]  Saṃgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino.
Ānandītiādīhipi 1- catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ
māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ
nāma paricchedavaseneva 2- veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādi-
sampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.
    #[1281]  Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti
mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa
hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā sukhitā 3- sukhappattā
khemappattā ahesuṃ.
     Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ
vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi.
Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā
mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ
accayena pabbajitvā arahatte patiṭṭhāsi.
                     Serīsakavimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 cha.Ma. ādīhi  2 cha.Ma. eva-saddo na dissati  3 i. sukhino



The Pali Atthakatha in Roman Character Volume 30 Page 413. http://84000.org/tipitaka/read/attha_page.php?book=30&page=413&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=8704&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=8704&pagebreak=1#p413


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]