ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 44.

Anupavisasi. Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ 1- padumarāgaratanamayapattasaṅghātaṃ
kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ 2- kattukāmatāya tava
hatthena bhañjasi.
    #[47]  Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca
kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.
    #[48]   Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udaka-
dānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ
dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti
ca yathāvuttapuññakārinaṃ paccāmasati.
    #[49]  Anupariyantīti anurūpavasena parikkhipanti.  tassa vasanaṭṭhānaparikkhipanena
sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā
rukkhajāti. Uddālakāti vātaghātakā, ye "rājarukkhā"tipi vuccanti.
    #[50]  Taṃ bhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadī-
uyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ,
tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti
bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.
                     Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. marakatamayanāḷaṃ  2 Ma. kīḷāravindaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=30&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=947&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=947&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]