ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 47.

     [61]  Tena me'tādiso vaṇṇo    tena me idha majjhati
           uppajjanti ca me bhogā    ye keci manaso piyā.
     [62]             Akkhāmi te bhikkhu mahānubhāva
                      manussabhūtā yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvā
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.
                    Dutiyanāvāvimānavaṇṇanā  niṭṭhitā.
                          ------------
                      8.  Tatiyanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? bhagavā
janapadacārikaṃ caranto mahatā bhikkhusaṃghena saddhiṃ kosalajanapade yena thūṇaṃ nāma
brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā "samaṇo
kira gotamo amhākaṃ gāmakhettaṃ anuppatto"ti. Atha thūṇeyyakā brāhmaṇagahapatikā
appasannā micchādiṭṭhikā maccherapakatā "sace samaṇo gatamo imaṃ gāmaṃ
pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato
brāhmaṇadhammo patiṭṭhaṃ na labheyyā"ti tattha bhagavato avāsāya parisakkantā
nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā
papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā tattha 1- itarāni udapānāni tiṇādīhi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 30 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=30&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1010&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1010&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]