ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 56.

    #[77]  Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi
obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti
sabbāpi dasadisā 1- vijjotenti. 2- "obhāsare"tipi paṭhanti, tesaṃ sabbā disāti
bahuvacanametaṃ 3- daṭṭhabbaṃ.
    #[81]  Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti
attho. Tenāha "yo andhakāramhi timīsikāyan"ti, bahale mahandhakāreti  attho.
Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti,
padīpopakaraṇāni 4- dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti
paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. 5- Sesaṃ vuttanayameva.
     Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ
katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi,
saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato
āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ ca 6- vatthusmiṃ sampatta-
parisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā,
mahājano 7- visesato padīpadāne sakkaccakārī ahosīti.
                      Padīpavimānavaṇṇanā  niṭṭhitā.
                       ------------------
@Footnote: 1 Ma. sabbadisā vidisā  2 cha.Ma. vijjotati
@3 cha.Ma. bahuvacanameva  4 Ma. padīpapūjākāraṇāni
@5 Sī. uppajjati  6 cha.Ma. ayaṃ saddo na dissati  7 Sī.,i. sesamahājano ca



The Pali Atthakatha in Roman Character Volume 30 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=30&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1205&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1205&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]