ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 64.

     [107]               Akkhāmi te bhikkhu mahānubhāva
                         manussabhūtā yamakāsi 1- puññaṃ
                         tenamhi evañjalitānubhāvā
                         vaṇṇo ca me sabbadisā pabhāsatī"ti
vissajjesi.
    #[101]  Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ.
Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca. Vividhāti attho.
    #[104-5]   Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttaṃ hi:-
            "yato kho mahānāma ariyasāvako buddhaṃ saraṇaṃ gato hoti,
           dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, ettāvatā kho
           mahānāma ariyasāvako upāsako hotī"ti. 2-
     Cakkhumatoti  pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāva-
kittanena āsayasuddhiṃ dassetvā payogasuddhiṃ  dassetuṃ "pāṇātipātā viratā"tiādi
vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārā veramaṇiṃ āha. Sesaṃ
heṭṭhā vuttasadisameva.
                   Dutiyapatibbatāvimānavaṇṇanā  niṭṭhitā.
                        ----------------
@Footnote: 1 ka. yamahaṃ akāsiṃ  2 saṃ.mahā. 19/1033/343



The Pali Atthakatha in Roman Character Volume 30 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=30&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1376&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1376&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]