ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 66.

     [113]  Addasaṃ virajaṃ bhikkhuṃ            vippasannamanāvilaṃ
            tassa adāsahaṃ 1- pūvaṃ         pasannā sehi pāṇibhi
            bhāgaḍḍhabhāgaṃ datvāna          modāmi nandane vane.
     [114]  Tena me'tādiso vaṇṇo       tena me idha mijjhati
            uppajjanti ca me bhogā       ye keci manaso piyā.
     [115]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūtā yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvā
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[112]  Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā
"sasuro"ti vuccati, tassa ca sā "suṇisā"ti. Taṃ sandhāyāha 2- "suṇisā ahosiṃ
sasurassa gehe"ti.
    #[113]  Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ adāsiṃ. 3- Modāmi
nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.
                     Paṭhamasuṇisāvimānavaṇṇanā niṭṭhitā.
                          ------------
                      14.  Dutiyasuṇisāvimānavaṇṇanā
     abhikkantena vaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi,
aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ:-
@Footnote: 1 ka. adāsahaṃ. evamuparipi  2 cha.Ma. sandhāya  3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 30 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=30&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1414&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1414&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]