ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 68.

    #[121]   Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha "kummāsapiṇḍaṃ
datvānā"ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.
                    Dutiyasuṇisāvimānavaṇṇanā  niṭṭhitā.
                         --------------
                       15.  Uttarāvimānavaṇṇanā
      abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane kalandakanivāpe. Tena kho pana samayena 1- puṇṇo nāma duggatapuriso
rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti
dve eva gehamānusakā.  athekadivasaṃ rājagahe "mahājanena sattāhaṃ nakkhattaṃ
kīḷitabban"ti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhī pātova āgataṃ puṇṇaṃ "tāta
amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ
karissasī"ti āha. Sāmi nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya
yāgutaṇḍulānipi natthi, 2- kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmīti.
Tena hi goṇe gaṇhassūti. So balavagoṇe ca bhaddanaṅgalañca gahetvā "bhadde
nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva
ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī"ti bhariyaṃ vatvā khettaṃ agamāsi.
     Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya "kassa nu kho
ajja mayā saṅgahaṃ kātuṃ vaṭṭatī"ti olokento puṇṇaṃ attano ñāṇajālassa
anto paviṭṭhaṃ disvā "saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātun"ti
@Footnote: 1 cha.Ma. tena ca samayena  2 Sī. na santi



The Pali Atthakatha in Roman Character Volume 30 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=30&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1455&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1455&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]