ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 81.

        #[136] Mama cāti casaddo samuccayattho. Tena "mama vacanena ca vandeyyāsi,
na tava sabhāvenevā"ti vandanaṃ samuccinoti. Anacchariyantiādinā attano
ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ
vuttanayamevāti.
                     Uttarāvimānavaṇṇanā  niṭṭhitā.
                          ------------
                       16.  Sirimāvimānavaṇṇanā
      yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantara-
vatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭha-
kammantā hutvā saṃghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ
aṭṭha bhikkhū gehaṃ āgacchanti. Sā "sappiṃ gaṇhatha khīraṃ gaṇhathā"tiādīni vatvā
tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasa-
kahāpaṇaparibbayena piṇḍapāto dīyati.
      Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ 1- bhuñjitvā tiyojanamatthake
ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ 2- therupaṭṭhāne nisinnaṃ pucchiṃsu "āvuso kahaṃ
bhikkhaṃ gahetvā idhāgatosī"ti. Sirimāya aṭṭhakabhattaṃ me bhuttanti. Taṃ manāpaṃ katvā
deti āvusoti. Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ 3- katvā deti, ekena
laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ.
Sā hi itthī evarūpā ca evarūpā. Cāti tassā guṇe kathesi.
@Footnote: 1 Ma. aṭṭhasalākabhattaṃ  2 Sī. sāyanhe  3 ativiya paṇītaṃ; dhamMa.A. 5/119/95 (syā)



The Pali Atthakatha in Roman Character Volume 30 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=30&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=1747&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=1747&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]