ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 93.

Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ
ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.
       #[147] Amatadasa'mhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti
catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana
matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.
       #[148] Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne
rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ
samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ
upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ, sirimati dhamma-
rājinīti attho. Evameva ca keci paṭhanti.
       #[149] Muditamana'mhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā
tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ
veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ.
Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.
        Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā
bhagavantaṃ bhikkhusaṃghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva
otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu
arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.
                      Sirimāvimānavaṇṇanā niṭṭhitā.
                        ----------------



The Pali Atthakatha in Roman Character Volume 30 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=30&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2011&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2011&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]