ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 99.

       Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi,
thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā sadevakassa lokassa sātthikā jātāti.
                     Kesakārīvimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        sattarasavatthupaṭipaṇḍitassa
                  paṭhamassa pīṭhavaggassa atthavaṇṇanā niṭṭhitā.
                         ---------------
                          2.  Cittalatāvagga
                    18. 1. Dāsivimānavaṇṇanā
       dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti?
bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi
saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ
upasaṅkamitvā "ito paṭṭhāya ahaṃ bhante saṃghassa cattāri niccabhattāni dassāmī"ti
āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So "mayā
bhante saṃghassa cattāri niccabhattāni paññattāni, sve paṭṭhāya ayyā mama
gehaṃ āgacchantū"ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā
tamatthaṃ ācikkhitvā "tattha tayā niccakālaṃ appamattāya bhavitabban"ti āha, sā



The Pali Atthakatha in Roman Character Volume 30 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=30&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2137&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2137&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]