ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 100.

         [181] Kena tetādiso vaṇṇo    kena te idha mijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā.
                 [182]  Pucchāmi taṃ devi mahānubhāve
                        manussabhūtā kimakāsi puññaṃ
                        kenāsi evaṃ jalitānubhāvā
                        vaṇṇo ca te sabbadisā pabhāsatī"ti.
         [183] "ahaṃ nandā nandisena     bhariyā te pure ahuṃ
               pāpakammaṃ karitvāna       petalokaṃ ito gatā.
         [184] Tava dinnena dānena      modāmi akutobhayā
               ciraṃ jīva gahapati          saha sabbehi ñātibhi
               asokaṃ virajaṃ khemaṃ        āvāsaṃ vasavattinaṃ.
         [185] Idha dhammaṃ caritvāna       dānaṃ datvā gahapati
               vineyya maccheramalaṃ samūlaṃ   anindito saggamupehi ṭhānan"ti
upāsakassa ca petiyā ca vacanapaṭivacanagāthā.
    #[176] Tattha dānaṃ vipulamākirīti dakkhiṇeyyakhette deyyadhammabījaṃ vippakiranto
viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.
     Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā
attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato
ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                     Nandāpetivatthuvaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 31 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=31&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2199&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2199&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]