ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 101.

                   102. 5. Maṭṭhakuṇḍalīpetavatthuvaṇṇanā
     alaṅkato maṭṭhakuṇḍalīti idaṃ satthari jetavane viharante maṭṭhakuṇḍalidevaputtaṃ
ārabbha vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ
maṭṭhakuṇḍalīvimānavatthuvaṇṇanāya vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.
     Ettha ca maṭṭhakuṇḍalīdevaputtassa vimānadevatābhāvato tassa vatthu yadipi
vimānavatthupāḷiyaṃ saṅgahaṃ āropitaṃ, yasmā pana so devaputto adinnapubbaka-
brāhmaṇassa puttasokena susānaṃ gantvā āḷāhanaṃ anupariyāyitvā rodantassa
sokaharaṇatthaṃ attano devarūpaṃ paṭisaṃharitvā haricandanussado 1- bāhā paggayha kandanto
dukkhābhibhūtākārena peto viya attānaṃ dassesi, manussattabhāvato apetattā
petapariyāyopi labbhati evāti tassa vatthu petavatthupāḷiyampi saṅgahaṃ āropitanti
daṭṭhabbaṃ.
                    Maṭṭhakuṇḍalīpetavatthuvaṇṇanā niṭṭhitā.
                     -----------------------
                     103. 6. Kaṇhapetavatthuvaṇṇanā
     uṭṭhehi kaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ
upāsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālaṃ akāsi. So tena
sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhuppaṭṭhānaṃ
gacchati, kevalaṃ "tāta piyaputtaka maṃ ohāya kahaṃ paṭhamataraṃ gatosī"tiādīni vadanto
vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū
@Footnote: 1 Ma. bho candasūriyāti



The Pali Atthakatha in Roman Character Volume 31 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=31&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2220&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2220&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]