ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 108.

         [226] Yassa etādisā honti     amaccā paricārakā
               subhāsitena anventi       ghaṭo jeṭṭhaṃva bhātaran"ti
sesagāthā abhāsi.
    #[225] Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano
jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato
puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ
upakāraṃ karontīti attho.
    #[226] Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho:- yathā
yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya
subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā
assu, tassa 1- kuto sokoti. Sesagāthā heṭṭhā vuttatthā evāti.
     Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ upāsaka porāṇakapaṇḍitā paṇḍitānaṃ
kathaṃ sutvā puttasokaṃ hariṃsū"ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
                      Kaṇhapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------
                  104. 7. Dhanapālaseṭṭhipetavatthuvaṇṇanā
     naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha
vuttaṃ.
     Anuppanne kira buddhe paṇṇaraṭṭhe 2- erakacchanagare dhanapālako nāma seṭṭhi
ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva
@Footnote: 1 Ma. amaccā santi, saṃvijjamānassa tassa  2 Sī.,i. dasannaraṭṭhe



The Pali Atthakatha in Roman Character Volume 31 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=31&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2377&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2377&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]