ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 120.

    #[255] Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya
sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño
purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto
devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā
samā vā bhogasampattiyā sadisā vā manussā na santi.
    #[256] Passānubhāvaṃ aparimitaṃ mamayidanti "mama idaṃ aparimāṇaṃ dibbānubhāvaṃ
passā"ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ
datvā saṃgheti ariyasaṃghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā
anudiṭṭhaṃ 1-. Santappito sattaṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi
ariyasaṃghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ
ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti "tasmā ahaṃ idāni
sukhito manussadeva mahārāja yadicchitaṭṭhānaṃ yāmī"ti rājānaṃ āpucchi.
     Evaṃ pete āpucchitvā gate, rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi,
bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya
dānādipuññābhirato ahosīti.
                     Cūḷaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
                       -------------------
                     106. 9. Aṅkurapetavatthuvaṇṇanā
     yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha
kathesi. Kāmaṃ cettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, 2-
tasmā taṃ "aṅkurapetavatthū"ti vuttaṃ.



The Pali Atthakatha in Roman Character Volume 31 Page 120. http://84000.org/tipitaka/read/attha_page.php?book=31&page=120&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2644&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2644&pagebreak=1#p120


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]