ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 13.

Ādīnavaṃ, vacīsucaritapaṭisaṃyuttaṃ ca ānisaṃsaṃ pakāsento dhammaṃ desesi, sā desanā
sampattaparisāya sātthikā ahosīti.
                     Sūkaramukhapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                     88. 3. Pūtimukhapetavatthuvaṇṇanā
     dibbaṃ subhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante
kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ.
     Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā
sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu, atha
aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā
tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ
piṇḍāya pavisiṃsu, manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā
yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi "sundaro vatāyaṃ gocaragāmo,
manussā ca saddhā pasannā paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro
chāyūdakasampanno, sakkā me idha  1- sukhena vasituṃ, imesu pana bhikkhūsu idha vasantesu
mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati, handāhaṃ ime
aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī"ti.
     Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe
pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena
"kiṃ āvuso vikāle āgatosī"ti ca vutte "āma bhante, kiñci vattabbaṃ atthī"ti
@Footnote: 1 Sī.,i. sakkā idheva



The Pali Atthakatha in Roman Character Volume 31 Page 13. http://84000.org/tipitaka/read/attha_page.php?book=31&page=13&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=260&pagebreak=1#p13


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]