ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 154.

         [339] `yaṃ Tvaṃ mayhaṃ akāmāya          samaṇānaṃ pavecchasi
               cīvaraṃ piṇḍapātañca              paccayaṃ sayanāsanaṃ.
         [340] Etaṃ te paralokasmiṃ            lohitaṃ hotu uttara'
               tassakammavipākena              gaṅgā me hoti lohitan"ti
imā therassa ca petiyā ca vacanapaṭivacanagāthā.
    #[334] Tattha himavantatoti mahato himassa atthitāya "himavā"ti laddhanāmato
pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā
maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti.
    #[335] Lohitaṃ me parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena
lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati.
    #[337-340] Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti
gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi 1- desi,
etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa
vipākenāti yojanā.
     Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṃghassa pānīyaṃ adāsi, piṇḍāya
caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā
bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo
ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi.
Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ 2- parisānaṃ pakāsetvā dhammakathaṃ
kathesi, tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato
ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ.
                    Uttaramātupetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. pavecchasīti           2 Ma. bahūnaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=31&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=3412&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]