ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 160.

               Kammañca katvā sukhavedanīyaṃ
               devā manussā ca sukhe ṭhitā pajā"ti
gāthāya ovādaṃ adāsi.
     Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena,
itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti
sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. "sukhedhitā"ti vā pāṭho,
sukhena abhivuḍḍhā phītāti attho. Ayaṃ hettha adhippāyo:- yathā petā tatheva
manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ
āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā
tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā
sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā
puññakiriyāya yuttapayuttā hothāti.
     Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā
sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca
paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi, taṃ sutvā
mahājano vigatamalamacchero dānādipuññābhirato ahosīti.
                      Suttapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 31 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=31&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3551&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=3551&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]