ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 17.

             Mā pesuṇaṃ mā ca musā abhāṇi
             yakkho tuvaṃ hohisi kāmakāmī"ti
osānagāthamāha.
     Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye
anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ,
tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento "mā pesuṇaṃ mā ca
musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī"ti āha.
     Tassattho:- pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi, yadi
hi tvaṃ musāvādaṃ pisuṇavācaṃ ca pahāya vācāya saññato bhaveyyāsi, yakkho
vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ
paṭilabhitvā tattha kāmanasīlo  1- yathāsukhaṃ indriyānaṃ paricaraṇena abhiramanasīloti.
     Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ
desesi, sā desanā sampattaparisāya sātthikā ahosīti.
                     Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                    89. 4. Piṭṭhadhītalikapetavatthuvaṇṇanā
     yaṅkiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto
anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi.
@Footnote: 1 Sī. ramanasīlo, i. gamanasīlo



The Pali Atthakatha in Roman Character Volume 31 Page 17. http://84000.org/tipitaka/read/attha_page.php?book=31&page=17&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=349&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=349&pagebreak=1#p17


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]