ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 170.

Viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ
saparivāraṃ disvā tāya katakammaṃ pucchi, sā ādito paṭṭhāya sabbaṃ therassa
kathesi, thero tāsaṃ dhammaṃ desesi, taṃ pavattiṃ thero bhagavato ārocesi, bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, mahājano paṭiladdhasaṃvego
pāpato oramitvā dānādīni puññakammāni katvā saggaparāyano ahosīti.
                    Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā.
                       ------------------
                   110. 13. Ubbaripetivatthuvaṇṇanā 1-
     ahu rājā brahmadattoti idaṃ ubbaripetivatthuṃ satthā jetavane viharanto
aññataraṃ upāsikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālaṃ akāsi, sā
pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa
upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā
paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā "kiṃ upāsike socasī"ti vatvā "āma bhagavā piyavippayogena
socāmī"ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.
     Atīte pañcālaraṭṭhe 2- kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So
agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā
rajjaṃ anusāsamāno kadāci "attano rajje kiṃ vadantī"ti sotukāmo tunnavāyavesaṃ
gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ
vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe
@Footnote: 1 cha.Ma. ubbaripeta..., evamuparipi   2 Ma. pañcālaraṭṭhe uttarapañcāle



The Pali Atthakatha in Roman Character Volume 31 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=31&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3779&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=3779&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]